| Singular | Dual | Plural |
Nominativo |
नटभटिका
naṭabhaṭikā
|
नटभटिके
naṭabhaṭike
|
नटभटिकाः
naṭabhaṭikāḥ
|
Vocativo |
नटभटिके
naṭabhaṭike
|
नटभटिके
naṭabhaṭike
|
नटभटिकाः
naṭabhaṭikāḥ
|
Acusativo |
नटभटिकाम्
naṭabhaṭikām
|
नटभटिके
naṭabhaṭike
|
नटभटिकाः
naṭabhaṭikāḥ
|
Instrumental |
नटभटिकया
naṭabhaṭikayā
|
नटभटिकाभ्याम्
naṭabhaṭikābhyām
|
नटभटिकाभिः
naṭabhaṭikābhiḥ
|
Dativo |
नटभटिकायै
naṭabhaṭikāyai
|
नटभटिकाभ्याम्
naṭabhaṭikābhyām
|
नटभटिकाभ्यः
naṭabhaṭikābhyaḥ
|
Ablativo |
नटभटिकायाः
naṭabhaṭikāyāḥ
|
नटभटिकाभ्याम्
naṭabhaṭikābhyām
|
नटभटिकाभ्यः
naṭabhaṭikābhyaḥ
|
Genitivo |
नटभटिकायाः
naṭabhaṭikāyāḥ
|
नटभटिकयोः
naṭabhaṭikayoḥ
|
नटभटिकानाम्
naṭabhaṭikānām
|
Locativo |
नटभटिकायाम्
naṭabhaṭikāyām
|
नटभटिकयोः
naṭabhaṭikayoḥ
|
नटभटिकासु
naṭabhaṭikāsu
|