Sanskrit tools

Sanskrit declension


Declension of नटभूषण naṭabhūṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नटभूषणम् naṭabhūṣaṇam
नटभूषणे naṭabhūṣaṇe
नटभूषणानि naṭabhūṣaṇāni
Vocative नटभूषण naṭabhūṣaṇa
नटभूषणे naṭabhūṣaṇe
नटभूषणानि naṭabhūṣaṇāni
Accusative नटभूषणम् naṭabhūṣaṇam
नटभूषणे naṭabhūṣaṇe
नटभूषणानि naṭabhūṣaṇāni
Instrumental नटभूषणेन naṭabhūṣaṇena
नटभूषणाभ्याम् naṭabhūṣaṇābhyām
नटभूषणैः naṭabhūṣaṇaiḥ
Dative नटभूषणाय naṭabhūṣaṇāya
नटभूषणाभ्याम् naṭabhūṣaṇābhyām
नटभूषणेभ्यः naṭabhūṣaṇebhyaḥ
Ablative नटभूषणात् naṭabhūṣaṇāt
नटभूषणाभ्याम् naṭabhūṣaṇābhyām
नटभूषणेभ्यः naṭabhūṣaṇebhyaḥ
Genitive नटभूषणस्य naṭabhūṣaṇasya
नटभूषणयोः naṭabhūṣaṇayoḥ
नटभूषणानाम् naṭabhūṣaṇānām
Locative नटभूषणे naṭabhūṣaṇe
नटभूषणयोः naṭabhūṣaṇayoḥ
नटभूषणेषु naṭabhūṣaṇeṣu