| Singular | Dual | Plural |
Nominativo |
नटभूषणम्
naṭabhūṣaṇam
|
नटभूषणे
naṭabhūṣaṇe
|
नटभूषणानि
naṭabhūṣaṇāni
|
Vocativo |
नटभूषण
naṭabhūṣaṇa
|
नटभूषणे
naṭabhūṣaṇe
|
नटभूषणानि
naṭabhūṣaṇāni
|
Acusativo |
नटभूषणम्
naṭabhūṣaṇam
|
नटभूषणे
naṭabhūṣaṇe
|
नटभूषणानि
naṭabhūṣaṇāni
|
Instrumental |
नटभूषणेन
naṭabhūṣaṇena
|
नटभूषणाभ्याम्
naṭabhūṣaṇābhyām
|
नटभूषणैः
naṭabhūṣaṇaiḥ
|
Dativo |
नटभूषणाय
naṭabhūṣaṇāya
|
नटभूषणाभ्याम्
naṭabhūṣaṇābhyām
|
नटभूषणेभ्यः
naṭabhūṣaṇebhyaḥ
|
Ablativo |
नटभूषणात्
naṭabhūṣaṇāt
|
नटभूषणाभ्याम्
naṭabhūṣaṇābhyām
|
नटभूषणेभ्यः
naṭabhūṣaṇebhyaḥ
|
Genitivo |
नटभूषणस्य
naṭabhūṣaṇasya
|
नटभूषणयोः
naṭabhūṣaṇayoḥ
|
नटभूषणानाम्
naṭabhūṣaṇānām
|
Locativo |
नटभूषणे
naṭabhūṣaṇe
|
नटभूषणयोः
naṭabhūṣaṇayoḥ
|
नटभूषणेषु
naṭabhūṣaṇeṣu
|