Herramientas de sánscrito

Declinación del sánscrito


Declinación de नटभूषण naṭabhūṣaṇa, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नटभूषणम् naṭabhūṣaṇam
नटभूषणे naṭabhūṣaṇe
नटभूषणानि naṭabhūṣaṇāni
Vocativo नटभूषण naṭabhūṣaṇa
नटभूषणे naṭabhūṣaṇe
नटभूषणानि naṭabhūṣaṇāni
Acusativo नटभूषणम् naṭabhūṣaṇam
नटभूषणे naṭabhūṣaṇe
नटभूषणानि naṭabhūṣaṇāni
Instrumental नटभूषणेन naṭabhūṣaṇena
नटभूषणाभ्याम् naṭabhūṣaṇābhyām
नटभूषणैः naṭabhūṣaṇaiḥ
Dativo नटभूषणाय naṭabhūṣaṇāya
नटभूषणाभ्याम् naṭabhūṣaṇābhyām
नटभूषणेभ्यः naṭabhūṣaṇebhyaḥ
Ablativo नटभूषणात् naṭabhūṣaṇāt
नटभूषणाभ्याम् naṭabhūṣaṇābhyām
नटभूषणेभ्यः naṭabhūṣaṇebhyaḥ
Genitivo नटभूषणस्य naṭabhūṣaṇasya
नटभूषणयोः naṭabhūṣaṇayoḥ
नटभूषणानाम् naṭabhūṣaṇānām
Locativo नटभूषणे naṭabhūṣaṇe
नटभूषणयोः naṭabhūṣaṇayoḥ
नटभूषणेषु naṭabhūṣaṇeṣu