Singular | Dual | Plural | |
Nominative |
नटनम्
naṭanam |
नटने
naṭane |
नटनानि
naṭanāni |
Vocative |
नटन
naṭana |
नटने
naṭane |
नटनानि
naṭanāni |
Accusative |
नटनम्
naṭanam |
नटने
naṭane |
नटनानि
naṭanāni |
Instrumental |
नटनेन
naṭanena |
नटनाभ्याम्
naṭanābhyām |
नटनैः
naṭanaiḥ |
Dative |
नटनाय
naṭanāya |
नटनाभ्याम्
naṭanābhyām |
नटनेभ्यः
naṭanebhyaḥ |
Ablative |
नटनात्
naṭanāt |
नटनाभ्याम्
naṭanābhyām |
नटनेभ्यः
naṭanebhyaḥ |
Genitive |
नटनस्य
naṭanasya |
नटनयोः
naṭanayoḥ |
नटनानाम्
naṭanānām |
Locative |
नटने
naṭane |
नटनयोः
naṭanayoḥ |
नटनेषु
naṭaneṣu |