Singular | Dual | Plural | |
Nominativo |
नटनम्
naṭanam |
नटने
naṭane |
नटनानि
naṭanāni |
Vocativo |
नटन
naṭana |
नटने
naṭane |
नटनानि
naṭanāni |
Acusativo |
नटनम्
naṭanam |
नटने
naṭane |
नटनानि
naṭanāni |
Instrumental |
नटनेन
naṭanena |
नटनाभ्याम्
naṭanābhyām |
नटनैः
naṭanaiḥ |
Dativo |
नटनाय
naṭanāya |
नटनाभ्याम्
naṭanābhyām |
नटनेभ्यः
naṭanebhyaḥ |
Ablativo |
नटनात्
naṭanāt |
नटनाभ्याम्
naṭanābhyām |
नटनेभ्यः
naṭanebhyaḥ |
Genitivo |
नटनस्य
naṭanasya |
नटनयोः
naṭanayoḥ |
नटनानाम्
naṭanānām |
Locativo |
नटने
naṭane |
नटनयोः
naṭanayoḥ |
नटनेषु
naṭaneṣu |