Singular | Dual | Plural | |
Nominative |
नटनीयः
naṭanīyaḥ |
नटनीयौ
naṭanīyau |
नटनीयाः
naṭanīyāḥ |
Vocative |
नटनीय
naṭanīya |
नटनीयौ
naṭanīyau |
नटनीयाः
naṭanīyāḥ |
Accusative |
नटनीयम्
naṭanīyam |
नटनीयौ
naṭanīyau |
नटनीयान्
naṭanīyān |
Instrumental |
नटनीयेन
naṭanīyena |
नटनीयाभ्याम्
naṭanīyābhyām |
नटनीयैः
naṭanīyaiḥ |
Dative |
नटनीयाय
naṭanīyāya |
नटनीयाभ्याम्
naṭanīyābhyām |
नटनीयेभ्यः
naṭanīyebhyaḥ |
Ablative |
नटनीयात्
naṭanīyāt |
नटनीयाभ्याम्
naṭanīyābhyām |
नटनीयेभ्यः
naṭanīyebhyaḥ |
Genitive |
नटनीयस्य
naṭanīyasya |
नटनीययोः
naṭanīyayoḥ |
नटनीयानाम्
naṭanīyānām |
Locative |
नटनीये
naṭanīye |
नटनीययोः
naṭanīyayoḥ |
नटनीयेषु
naṭanīyeṣu |