Singular | Dual | Plural | |
Nominativo |
नटनीयः
naṭanīyaḥ |
नटनीयौ
naṭanīyau |
नटनीयाः
naṭanīyāḥ |
Vocativo |
नटनीय
naṭanīya |
नटनीयौ
naṭanīyau |
नटनीयाः
naṭanīyāḥ |
Acusativo |
नटनीयम्
naṭanīyam |
नटनीयौ
naṭanīyau |
नटनीयान्
naṭanīyān |
Instrumental |
नटनीयेन
naṭanīyena |
नटनीयाभ्याम्
naṭanīyābhyām |
नटनीयैः
naṭanīyaiḥ |
Dativo |
नटनीयाय
naṭanīyāya |
नटनीयाभ्याम्
naṭanīyābhyām |
नटनीयेभ्यः
naṭanīyebhyaḥ |
Ablativo |
नटनीयात्
naṭanīyāt |
नटनीयाभ्याम्
naṭanīyābhyām |
नटनीयेभ्यः
naṭanīyebhyaḥ |
Genitivo |
नटनीयस्य
naṭanīyasya |
नटनीययोः
naṭanīyayoḥ |
नटनीयानाम्
naṭanīyānām |
Locativo |
नटनीये
naṭanīye |
नटनीययोः
naṭanīyayoḥ |
नटनीयेषु
naṭanīyeṣu |