Singular | Dual | Plural | |
Nominative |
नटनीया
naṭanīyā |
नटनीये
naṭanīye |
नटनीयाः
naṭanīyāḥ |
Vocative |
नटनीये
naṭanīye |
नटनीये
naṭanīye |
नटनीयाः
naṭanīyāḥ |
Accusative |
नटनीयाम्
naṭanīyām |
नटनीये
naṭanīye |
नटनीयाः
naṭanīyāḥ |
Instrumental |
नटनीयया
naṭanīyayā |
नटनीयाभ्याम्
naṭanīyābhyām |
नटनीयाभिः
naṭanīyābhiḥ |
Dative |
नटनीयायै
naṭanīyāyai |
नटनीयाभ्याम्
naṭanīyābhyām |
नटनीयाभ्यः
naṭanīyābhyaḥ |
Ablative |
नटनीयायाः
naṭanīyāyāḥ |
नटनीयाभ्याम्
naṭanīyābhyām |
नटनीयाभ्यः
naṭanīyābhyaḥ |
Genitive |
नटनीयायाः
naṭanīyāyāḥ |
नटनीययोः
naṭanīyayoḥ |
नटनीयानाम्
naṭanīyānām |
Locative |
नटनीयायाम्
naṭanīyāyām |
नटनीययोः
naṭanīyayoḥ |
नटनीयासु
naṭanīyāsu |