Singular | Dual | Plural | |
Nominativo |
नटनीया
naṭanīyā |
नटनीये
naṭanīye |
नटनीयाः
naṭanīyāḥ |
Vocativo |
नटनीये
naṭanīye |
नटनीये
naṭanīye |
नटनीयाः
naṭanīyāḥ |
Acusativo |
नटनीयाम्
naṭanīyām |
नटनीये
naṭanīye |
नटनीयाः
naṭanīyāḥ |
Instrumental |
नटनीयया
naṭanīyayā |
नटनीयाभ्याम्
naṭanīyābhyām |
नटनीयाभिः
naṭanīyābhiḥ |
Dativo |
नटनीयायै
naṭanīyāyai |
नटनीयाभ्याम्
naṭanīyābhyām |
नटनीयाभ्यः
naṭanīyābhyaḥ |
Ablativo |
नटनीयायाः
naṭanīyāyāḥ |
नटनीयाभ्याम्
naṭanīyābhyām |
नटनीयाभ्यः
naṭanīyābhyaḥ |
Genitivo |
नटनीयायाः
naṭanīyāyāḥ |
नटनीययोः
naṭanīyayoḥ |
नटनीयानाम्
naṭanīyānām |
Locativo |
नटनीयायाम्
naṭanīyāyām |
नटनीययोः
naṭanīyayoḥ |
नटनीयासु
naṭanīyāsu |