Singular | Dual | Plural | |
Nominative |
नटितिः
naṭitiḥ |
नटिती
naṭitī |
नटितयः
naṭitayaḥ |
Vocative |
नटिते
naṭite |
नटिती
naṭitī |
नटितयः
naṭitayaḥ |
Accusative |
नटितिम्
naṭitim |
नटिती
naṭitī |
नटितीः
naṭitīḥ |
Instrumental |
नटित्या
naṭityā |
नटितिभ्याम्
naṭitibhyām |
नटितिभिः
naṭitibhiḥ |
Dative |
नटितये
naṭitaye नटित्यै naṭityai |
नटितिभ्याम्
naṭitibhyām |
नटितिभ्यः
naṭitibhyaḥ |
Ablative |
नटितेः
naṭiteḥ नटित्याः naṭityāḥ |
नटितिभ्याम्
naṭitibhyām |
नटितिभ्यः
naṭitibhyaḥ |
Genitive |
नटितेः
naṭiteḥ नटित्याः naṭityāḥ |
नटित्योः
naṭityoḥ |
नटितीनाम्
naṭitīnām |
Locative |
नटितौ
naṭitau नटित्याम् naṭityām |
नटित्योः
naṭityoḥ |
नटितिषु
naṭitiṣu |