Singular | Dual | Plural | |
Nominativo |
नटितिः
naṭitiḥ |
नटिती
naṭitī |
नटितयः
naṭitayaḥ |
Vocativo |
नटिते
naṭite |
नटिती
naṭitī |
नटितयः
naṭitayaḥ |
Acusativo |
नटितिम्
naṭitim |
नटिती
naṭitī |
नटितीः
naṭitīḥ |
Instrumental |
नटित्या
naṭityā |
नटितिभ्याम्
naṭitibhyām |
नटितिभिः
naṭitibhiḥ |
Dativo |
नटितये
naṭitaye नटित्यै naṭityai |
नटितिभ्याम्
naṭitibhyām |
नटितिभ्यः
naṭitibhyaḥ |
Ablativo |
नटितेः
naṭiteḥ नटित्याः naṭityāḥ |
नटितिभ्याम्
naṭitibhyām |
नटितिभ्यः
naṭitibhyaḥ |
Genitivo |
नटितेः
naṭiteḥ नटित्याः naṭityāḥ |
नटित्योः
naṭityoḥ |
नटितीनाम्
naṭitīnām |
Locativo |
नटितौ
naṭitau नटित्याम् naṭityām |
नटित्योः
naṭityoḥ |
नटितिषु
naṭitiṣu |