Singular | Dual | Plural | |
Nominative |
नटी
naṭī |
नट्यौ
naṭyau |
नट्यः
naṭyaḥ |
Vocative |
नटि
naṭi |
नट्यौ
naṭyau |
नट्यः
naṭyaḥ |
Accusative |
नटीम्
naṭīm |
नट्यौ
naṭyau |
नटीः
naṭīḥ |
Instrumental |
नट्या
naṭyā |
नटीभ्याम्
naṭībhyām |
नटीभिः
naṭībhiḥ |
Dative |
नट्यै
naṭyai |
नटीभ्याम्
naṭībhyām |
नटीभ्यः
naṭībhyaḥ |
Ablative |
नट्याः
naṭyāḥ |
नटीभ्याम्
naṭībhyām |
नटीभ्यः
naṭībhyaḥ |
Genitive |
नट्याः
naṭyāḥ |
नट्योः
naṭyoḥ |
नटीनाम्
naṭīnām |
Locative |
नट्याम्
naṭyām |
नट्योः
naṭyoḥ |
नटीषु
naṭīṣu |