Singular | Dual | Plural | |
Nominative |
नटीसुतः
naṭīsutaḥ |
नटीसुतौ
naṭīsutau |
नटीसुताः
naṭīsutāḥ |
Vocative |
नटीसुत
naṭīsuta |
नटीसुतौ
naṭīsutau |
नटीसुताः
naṭīsutāḥ |
Accusative |
नटीसुतम्
naṭīsutam |
नटीसुतौ
naṭīsutau |
नटीसुतान्
naṭīsutān |
Instrumental |
नटीसुतेन
naṭīsutena |
नटीसुताभ्याम्
naṭīsutābhyām |
नटीसुतैः
naṭīsutaiḥ |
Dative |
नटीसुताय
naṭīsutāya |
नटीसुताभ्याम्
naṭīsutābhyām |
नटीसुतेभ्यः
naṭīsutebhyaḥ |
Ablative |
नटीसुतात्
naṭīsutāt |
नटीसुताभ्याम्
naṭīsutābhyām |
नटीसुतेभ्यः
naṭīsutebhyaḥ |
Genitive |
नटीसुतस्य
naṭīsutasya |
नटीसुतयोः
naṭīsutayoḥ |
नटीसुतानाम्
naṭīsutānām |
Locative |
नटीसुते
naṭīsute |
नटीसुतयोः
naṭīsutayoḥ |
नटीसुतेषु
naṭīsuteṣu |