Singular | Dual | Plural | |
Nominativo |
नटीसुतः
naṭīsutaḥ |
नटीसुतौ
naṭīsutau |
नटीसुताः
naṭīsutāḥ |
Vocativo |
नटीसुत
naṭīsuta |
नटीसुतौ
naṭīsutau |
नटीसुताः
naṭīsutāḥ |
Acusativo |
नटीसुतम्
naṭīsutam |
नटीसुतौ
naṭīsutau |
नटीसुतान्
naṭīsutān |
Instrumental |
नटीसुतेन
naṭīsutena |
नटीसुताभ्याम्
naṭīsutābhyām |
नटीसुतैः
naṭīsutaiḥ |
Dativo |
नटीसुताय
naṭīsutāya |
नटीसुताभ्याम्
naṭīsutābhyām |
नटीसुतेभ्यः
naṭīsutebhyaḥ |
Ablativo |
नटीसुतात्
naṭīsutāt |
नटीसुताभ्याम्
naṭīsutābhyām |
नटीसुतेभ्यः
naṭīsutebhyaḥ |
Genitivo |
नटीसुतस्य
naṭīsutasya |
नटीसुतयोः
naṭīsutayoḥ |
नटीसुतानाम्
naṭīsutānām |
Locativo |
नटीसुते
naṭīsute |
नटीसुतयोः
naṭīsutayoḥ |
नटीसुतेषु
naṭīsuteṣu |