| Singular | Dual | Plural |
Nominative |
नट्टमल्लारिका
naṭṭamallārikā
|
नट्टमल्लारिके
naṭṭamallārike
|
नट्टमल्लारिकाः
naṭṭamallārikāḥ
|
Vocative |
नट्टमल्लारिके
naṭṭamallārike
|
नट्टमल्लारिके
naṭṭamallārike
|
नट्टमल्लारिकाः
naṭṭamallārikāḥ
|
Accusative |
नट्टमल्लारिकाम्
naṭṭamallārikām
|
नट्टमल्लारिके
naṭṭamallārike
|
नट्टमल्लारिकाः
naṭṭamallārikāḥ
|
Instrumental |
नट्टमल्लारिकया
naṭṭamallārikayā
|
नट्टमल्लारिकाभ्याम्
naṭṭamallārikābhyām
|
नट्टमल्लारिकाभिः
naṭṭamallārikābhiḥ
|
Dative |
नट्टमल्लारिकायै
naṭṭamallārikāyai
|
नट्टमल्लारिकाभ्याम्
naṭṭamallārikābhyām
|
नट्टमल्लारिकाभ्यः
naṭṭamallārikābhyaḥ
|
Ablative |
नट्टमल्लारिकायाः
naṭṭamallārikāyāḥ
|
नट्टमल्लारिकाभ्याम्
naṭṭamallārikābhyām
|
नट्टमल्लारिकाभ्यः
naṭṭamallārikābhyaḥ
|
Genitive |
नट्टमल्लारिकायाः
naṭṭamallārikāyāḥ
|
नट्टमल्लारिकयोः
naṭṭamallārikayoḥ
|
नट्टमल्लारिकाणाम्
naṭṭamallārikāṇām
|
Locative |
नट्टमल्लारिकायाम्
naṭṭamallārikāyām
|
नट्टमल्लारिकयोः
naṭṭamallārikayoḥ
|
नट्टमल्लारिकासु
naṭṭamallārikāsu
|