| Singular | Dual | Plural |
Nominativo |
नट्टमल्लारिका
naṭṭamallārikā
|
नट्टमल्लारिके
naṭṭamallārike
|
नट्टमल्लारिकाः
naṭṭamallārikāḥ
|
Vocativo |
नट्टमल्लारिके
naṭṭamallārike
|
नट्टमल्लारिके
naṭṭamallārike
|
नट्टमल्लारिकाः
naṭṭamallārikāḥ
|
Acusativo |
नट्टमल्लारिकाम्
naṭṭamallārikām
|
नट्टमल्लारिके
naṭṭamallārike
|
नट्टमल्लारिकाः
naṭṭamallārikāḥ
|
Instrumental |
नट्टमल्लारिकया
naṭṭamallārikayā
|
नट्टमल्लारिकाभ्याम्
naṭṭamallārikābhyām
|
नट्टमल्लारिकाभिः
naṭṭamallārikābhiḥ
|
Dativo |
नट्टमल्लारिकायै
naṭṭamallārikāyai
|
नट्टमल्लारिकाभ्याम्
naṭṭamallārikābhyām
|
नट्टमल्लारिकाभ्यः
naṭṭamallārikābhyaḥ
|
Ablativo |
नट्टमल्लारिकायाः
naṭṭamallārikāyāḥ
|
नट्टमल्लारिकाभ्याम्
naṭṭamallārikābhyām
|
नट्टमल्लारिकाभ्यः
naṭṭamallārikābhyaḥ
|
Genitivo |
नट्टमल्लारिकायाः
naṭṭamallārikāyāḥ
|
नट्टमल्लारिकयोः
naṭṭamallārikayoḥ
|
नट्टमल्लारिकाणाम्
naṭṭamallārikāṇām
|
Locativo |
नट्टमल्लारिकायाम्
naṭṭamallārikāyām
|
नट्टमल्लारिकयोः
naṭṭamallārikayoḥ
|
नट्टमल्लारिकासु
naṭṭamallārikāsu
|