| Singular | Dual | Plural |
Nominative |
नट्टवराटिका
naṭṭavarāṭikā
|
नट्टवराटिके
naṭṭavarāṭike
|
नट्टवराटिकाः
naṭṭavarāṭikāḥ
|
Vocative |
नट्टवराटिके
naṭṭavarāṭike
|
नट्टवराटिके
naṭṭavarāṭike
|
नट्टवराटिकाः
naṭṭavarāṭikāḥ
|
Accusative |
नट्टवराटिकाम्
naṭṭavarāṭikām
|
नट्टवराटिके
naṭṭavarāṭike
|
नट्टवराटिकाः
naṭṭavarāṭikāḥ
|
Instrumental |
नट्टवराटिकया
naṭṭavarāṭikayā
|
नट्टवराटिकाभ्याम्
naṭṭavarāṭikābhyām
|
नट्टवराटिकाभिः
naṭṭavarāṭikābhiḥ
|
Dative |
नट्टवराटिकायै
naṭṭavarāṭikāyai
|
नट्टवराटिकाभ्याम्
naṭṭavarāṭikābhyām
|
नट्टवराटिकाभ्यः
naṭṭavarāṭikābhyaḥ
|
Ablative |
नट्टवराटिकायाः
naṭṭavarāṭikāyāḥ
|
नट्टवराटिकाभ्याम्
naṭṭavarāṭikābhyām
|
नट्टवराटिकाभ्यः
naṭṭavarāṭikābhyaḥ
|
Genitive |
नट्टवराटिकायाः
naṭṭavarāṭikāyāḥ
|
नट्टवराटिकयोः
naṭṭavarāṭikayoḥ
|
नट्टवराटिकानाम्
naṭṭavarāṭikānām
|
Locative |
नट्टवराटिकायाम्
naṭṭavarāṭikāyām
|
नट्टवराटिकयोः
naṭṭavarāṭikayoḥ
|
नट्टवराटिकासु
naṭṭavarāṭikāsu
|