| Singular | Dual | Plural |
Nominativo |
नट्टवराटिका
naṭṭavarāṭikā
|
नट्टवराटिके
naṭṭavarāṭike
|
नट्टवराटिकाः
naṭṭavarāṭikāḥ
|
Vocativo |
नट्टवराटिके
naṭṭavarāṭike
|
नट्टवराटिके
naṭṭavarāṭike
|
नट्टवराटिकाः
naṭṭavarāṭikāḥ
|
Acusativo |
नट्टवराटिकाम्
naṭṭavarāṭikām
|
नट्टवराटिके
naṭṭavarāṭike
|
नट्टवराटिकाः
naṭṭavarāṭikāḥ
|
Instrumental |
नट्टवराटिकया
naṭṭavarāṭikayā
|
नट्टवराटिकाभ्याम्
naṭṭavarāṭikābhyām
|
नट्टवराटिकाभिः
naṭṭavarāṭikābhiḥ
|
Dativo |
नट्टवराटिकायै
naṭṭavarāṭikāyai
|
नट्टवराटिकाभ्याम्
naṭṭavarāṭikābhyām
|
नट्टवराटिकाभ्यः
naṭṭavarāṭikābhyaḥ
|
Ablativo |
नट्टवराटिकायाः
naṭṭavarāṭikāyāḥ
|
नट्टवराटिकाभ्याम्
naṭṭavarāṭikābhyām
|
नट्टवराटिकाभ्यः
naṭṭavarāṭikābhyaḥ
|
Genitivo |
नट्टवराटिकायाः
naṭṭavarāṭikāyāḥ
|
नट्टवराटिकयोः
naṭṭavarāṭikayoḥ
|
नट्टवराटिकानाम्
naṭṭavarāṭikānām
|
Locativo |
नट्टवराटिकायाम्
naṭṭavarāṭikāyām
|
नट्टवराटिकयोः
naṭṭavarāṭikayoḥ
|
नट्टवराटिकासु
naṭṭavarāṭikāsu
|