Singular | Dual | Plural | |
Nominative |
नड्वला
naḍvalā |
नड्वले
naḍvale |
नड्वलाः
naḍvalāḥ |
Vocative |
नड्वले
naḍvale |
नड्वले
naḍvale |
नड्वलाः
naḍvalāḥ |
Accusative |
नड्वलाम्
naḍvalām |
नड्वले
naḍvale |
नड्वलाः
naḍvalāḥ |
Instrumental |
नड्वलया
naḍvalayā |
नड्वलाभ्याम्
naḍvalābhyām |
नड्वलाभिः
naḍvalābhiḥ |
Dative |
नड्वलायै
naḍvalāyai |
नड्वलाभ्याम्
naḍvalābhyām |
नड्वलाभ्यः
naḍvalābhyaḥ |
Ablative |
नड्वलायाः
naḍvalāyāḥ |
नड्वलाभ्याम्
naḍvalābhyām |
नड्वलाभ्यः
naḍvalābhyaḥ |
Genitive |
नड्वलायाः
naḍvalāyāḥ |
नड्वलयोः
naḍvalayoḥ |
नड्वलानाम्
naḍvalānām |
Locative |
नड्वलायाम्
naḍvalāyām |
नड्वलयोः
naḍvalayoḥ |
नड्वलासु
naḍvalāsu |