Singular | Dual | Plural | |
Nominativo |
नड्वला
naḍvalā |
नड्वले
naḍvale |
नड्वलाः
naḍvalāḥ |
Vocativo |
नड्वले
naḍvale |
नड्वले
naḍvale |
नड्वलाः
naḍvalāḥ |
Acusativo |
नड्वलाम्
naḍvalām |
नड्वले
naḍvale |
नड्वलाः
naḍvalāḥ |
Instrumental |
नड्वलया
naḍvalayā |
नड्वलाभ्याम्
naḍvalābhyām |
नड्वलाभिः
naḍvalābhiḥ |
Dativo |
नड्वलायै
naḍvalāyai |
नड्वलाभ्याम्
naḍvalābhyām |
नड्वलाभ्यः
naḍvalābhyaḥ |
Ablativo |
नड्वलायाः
naḍvalāyāḥ |
नड्वलाभ्याम्
naḍvalābhyām |
नड्वलाभ्यः
naḍvalābhyaḥ |
Genitivo |
नड्वलायाः
naḍvalāyāḥ |
नड्वलयोः
naḍvalayoḥ |
नड्वलानाम्
naḍvalānām |
Locativo |
नड्वलायाम्
naḍvalāyām |
नड्वलयोः
naḍvalayoḥ |
नड्वलासु
naḍvalāsu |