Sanskrit tools

Sanskrit declension


Declension of नडभक्ता naḍabhaktā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नडभक्ता naḍabhaktā
नडभक्ते naḍabhakte
नडभक्ताः naḍabhaktāḥ
Vocative नडभक्ते naḍabhakte
नडभक्ते naḍabhakte
नडभक्ताः naḍabhaktāḥ
Accusative नडभक्ताम् naḍabhaktām
नडभक्ते naḍabhakte
नडभक्ताः naḍabhaktāḥ
Instrumental नडभक्तया naḍabhaktayā
नडभक्ताभ्याम् naḍabhaktābhyām
नडभक्ताभिः naḍabhaktābhiḥ
Dative नडभक्तायै naḍabhaktāyai
नडभक्ताभ्याम् naḍabhaktābhyām
नडभक्ताभ्यः naḍabhaktābhyaḥ
Ablative नडभक्तायाः naḍabhaktāyāḥ
नडभक्ताभ्याम् naḍabhaktābhyām
नडभक्ताभ्यः naḍabhaktābhyaḥ
Genitive नडभक्तायाः naḍabhaktāyāḥ
नडभक्तयोः naḍabhaktayoḥ
नडभक्तानाम् naḍabhaktānām
Locative नडभक्तायाम् naḍabhaktāyām
नडभक्तयोः naḍabhaktayoḥ
नडभक्तासु naḍabhaktāsu