| Singular | Dual | Plural |
Nominative |
नडभक्ता
naḍabhaktā
|
नडभक्ते
naḍabhakte
|
नडभक्ताः
naḍabhaktāḥ
|
Vocative |
नडभक्ते
naḍabhakte
|
नडभक्ते
naḍabhakte
|
नडभक्ताः
naḍabhaktāḥ
|
Accusative |
नडभक्ताम्
naḍabhaktām
|
नडभक्ते
naḍabhakte
|
नडभक्ताः
naḍabhaktāḥ
|
Instrumental |
नडभक्तया
naḍabhaktayā
|
नडभक्ताभ्याम्
naḍabhaktābhyām
|
नडभक्ताभिः
naḍabhaktābhiḥ
|
Dative |
नडभक्तायै
naḍabhaktāyai
|
नडभक्ताभ्याम्
naḍabhaktābhyām
|
नडभक्ताभ्यः
naḍabhaktābhyaḥ
|
Ablative |
नडभक्तायाः
naḍabhaktāyāḥ
|
नडभक्ताभ्याम्
naḍabhaktābhyām
|
नडभक्ताभ्यः
naḍabhaktābhyaḥ
|
Genitive |
नडभक्तायाः
naḍabhaktāyāḥ
|
नडभक्तयोः
naḍabhaktayoḥ
|
नडभक्तानाम्
naḍabhaktānām
|
Locative |
नडभक्तायाम्
naḍabhaktāyām
|
नडभक्तयोः
naḍabhaktayoḥ
|
नडभक्तासु
naḍabhaktāsu
|