| Singular | Dual | Plural |
Nominativo |
नडभक्ता
naḍabhaktā
|
नडभक्ते
naḍabhakte
|
नडभक्ताः
naḍabhaktāḥ
|
Vocativo |
नडभक्ते
naḍabhakte
|
नडभक्ते
naḍabhakte
|
नडभक्ताः
naḍabhaktāḥ
|
Acusativo |
नडभक्ताम्
naḍabhaktām
|
नडभक्ते
naḍabhakte
|
नडभक्ताः
naḍabhaktāḥ
|
Instrumental |
नडभक्तया
naḍabhaktayā
|
नडभक्ताभ्याम्
naḍabhaktābhyām
|
नडभक्ताभिः
naḍabhaktābhiḥ
|
Dativo |
नडभक्तायै
naḍabhaktāyai
|
नडभक्ताभ्याम्
naḍabhaktābhyām
|
नडभक्ताभ्यः
naḍabhaktābhyaḥ
|
Ablativo |
नडभक्तायाः
naḍabhaktāyāḥ
|
नडभक्ताभ्याम्
naḍabhaktābhyām
|
नडभक्ताभ्यः
naḍabhaktābhyaḥ
|
Genitivo |
नडभक्तायाः
naḍabhaktāyāḥ
|
नडभक्तयोः
naḍabhaktayoḥ
|
नडभक्तानाम्
naḍabhaktānām
|
Locativo |
नडभक्तायाम्
naḍabhaktāyām
|
नडभक्तयोः
naḍabhaktayoḥ
|
नडभक्तासु
naḍabhaktāsu
|