| Singular | Dual | Plural |
Nominative |
नडभक्तम्
naḍabhaktam
|
नडभक्ते
naḍabhakte
|
नडभक्तानि
naḍabhaktāni
|
Vocative |
नडभक्त
naḍabhakta
|
नडभक्ते
naḍabhakte
|
नडभक्तानि
naḍabhaktāni
|
Accusative |
नडभक्तम्
naḍabhaktam
|
नडभक्ते
naḍabhakte
|
नडभक्तानि
naḍabhaktāni
|
Instrumental |
नडभक्तेन
naḍabhaktena
|
नडभक्ताभ्याम्
naḍabhaktābhyām
|
नडभक्तैः
naḍabhaktaiḥ
|
Dative |
नडभक्ताय
naḍabhaktāya
|
नडभक्ताभ्याम्
naḍabhaktābhyām
|
नडभक्तेभ्यः
naḍabhaktebhyaḥ
|
Ablative |
नडभक्तात्
naḍabhaktāt
|
नडभक्ताभ्याम्
naḍabhaktābhyām
|
नडभक्तेभ्यः
naḍabhaktebhyaḥ
|
Genitive |
नडभक्तस्य
naḍabhaktasya
|
नडभक्तयोः
naḍabhaktayoḥ
|
नडभक्तानाम्
naḍabhaktānām
|
Locative |
नडभक्ते
naḍabhakte
|
नडभक्तयोः
naḍabhaktayoḥ
|
नडभक्तेषु
naḍabhakteṣu
|