Sanskrit tools

Sanskrit declension


Declension of नडभक्त naḍabhakta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नडभक्तम् naḍabhaktam
नडभक्ते naḍabhakte
नडभक्तानि naḍabhaktāni
Vocative नडभक्त naḍabhakta
नडभक्ते naḍabhakte
नडभक्तानि naḍabhaktāni
Accusative नडभक्तम् naḍabhaktam
नडभक्ते naḍabhakte
नडभक्तानि naḍabhaktāni
Instrumental नडभक्तेन naḍabhaktena
नडभक्ताभ्याम् naḍabhaktābhyām
नडभक्तैः naḍabhaktaiḥ
Dative नडभक्ताय naḍabhaktāya
नडभक्ताभ्याम् naḍabhaktābhyām
नडभक्तेभ्यः naḍabhaktebhyaḥ
Ablative नडभक्तात् naḍabhaktāt
नडभक्ताभ्याम् naḍabhaktābhyām
नडभक्तेभ्यः naḍabhaktebhyaḥ
Genitive नडभक्तस्य naḍabhaktasya
नडभक्तयोः naḍabhaktayoḥ
नडभक्तानाम् naḍabhaktānām
Locative नडभक्ते naḍabhakte
नडभक्तयोः naḍabhaktayoḥ
नडभक्तेषु naḍabhakteṣu