| Singular | Dual | Plural |
Nominativo |
नडभक्तम्
naḍabhaktam
|
नडभक्ते
naḍabhakte
|
नडभक्तानि
naḍabhaktāni
|
Vocativo |
नडभक्त
naḍabhakta
|
नडभक्ते
naḍabhakte
|
नडभक्तानि
naḍabhaktāni
|
Acusativo |
नडभक्तम्
naḍabhaktam
|
नडभक्ते
naḍabhakte
|
नडभक्तानि
naḍabhaktāni
|
Instrumental |
नडभक्तेन
naḍabhaktena
|
नडभक्ताभ्याम्
naḍabhaktābhyām
|
नडभक्तैः
naḍabhaktaiḥ
|
Dativo |
नडभक्ताय
naḍabhaktāya
|
नडभक्ताभ्याम्
naḍabhaktābhyām
|
नडभक्तेभ्यः
naḍabhaktebhyaḥ
|
Ablativo |
नडभक्तात्
naḍabhaktāt
|
नडभक्ताभ्याम्
naḍabhaktābhyām
|
नडभक्तेभ्यः
naḍabhaktebhyaḥ
|
Genitivo |
नडभक्तस्य
naḍabhaktasya
|
नडभक्तयोः
naḍabhaktayoḥ
|
नडभक्तानाम्
naḍabhaktānām
|
Locativo |
नडभक्ते
naḍabhakte
|
नडभक्तयोः
naḍabhaktayoḥ
|
नडभक्तेषु
naḍabhakteṣu
|