Singular | Dual | Plural | |
Nominative |
नडवनम्
naḍavanam |
नडवने
naḍavane |
नडवनानि
naḍavanāni |
Vocative |
नडवन
naḍavana |
नडवने
naḍavane |
नडवनानि
naḍavanāni |
Accusative |
नडवनम्
naḍavanam |
नडवने
naḍavane |
नडवनानि
naḍavanāni |
Instrumental |
नडवनेन
naḍavanena |
नडवनाभ्याम्
naḍavanābhyām |
नडवनैः
naḍavanaiḥ |
Dative |
नडवनाय
naḍavanāya |
नडवनाभ्याम्
naḍavanābhyām |
नडवनेभ्यः
naḍavanebhyaḥ |
Ablative |
नडवनात्
naḍavanāt |
नडवनाभ्याम्
naḍavanābhyām |
नडवनेभ्यः
naḍavanebhyaḥ |
Genitive |
नडवनस्य
naḍavanasya |
नडवनयोः
naḍavanayoḥ |
नडवनानाम्
naḍavanānām |
Locative |
नडवने
naḍavane |
नडवनयोः
naḍavanayoḥ |
नडवनेषु
naḍavaneṣu |