Sanskrit tools

Sanskrit declension


Declension of नडवन naḍavana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नडवनम् naḍavanam
नडवने naḍavane
नडवनानि naḍavanāni
Vocative नडवन naḍavana
नडवने naḍavane
नडवनानि naḍavanāni
Accusative नडवनम् naḍavanam
नडवने naḍavane
नडवनानि naḍavanāni
Instrumental नडवनेन naḍavanena
नडवनाभ्याम् naḍavanābhyām
नडवनैः naḍavanaiḥ
Dative नडवनाय naḍavanāya
नडवनाभ्याम् naḍavanābhyām
नडवनेभ्यः naḍavanebhyaḥ
Ablative नडवनात् naḍavanāt
नडवनाभ्याम् naḍavanābhyām
नडवनेभ्यः naḍavanebhyaḥ
Genitive नडवनस्य naḍavanasya
नडवनयोः naḍavanayoḥ
नडवनानाम् naḍavanānām
Locative नडवने naḍavane
नडवनयोः naḍavanayoḥ
नडवनेषु naḍavaneṣu