Singular | Dual | Plural | |
Nominativo |
नडवनम्
naḍavanam |
नडवने
naḍavane |
नडवनानि
naḍavanāni |
Vocativo |
नडवन
naḍavana |
नडवने
naḍavane |
नडवनानि
naḍavanāni |
Acusativo |
नडवनम्
naḍavanam |
नडवने
naḍavane |
नडवनानि
naḍavanāni |
Instrumental |
नडवनेन
naḍavanena |
नडवनाभ्याम्
naḍavanābhyām |
नडवनैः
naḍavanaiḥ |
Dativo |
नडवनाय
naḍavanāya |
नडवनाभ्याम्
naḍavanābhyām |
नडवनेभ्यः
naḍavanebhyaḥ |
Ablativo |
नडवनात्
naḍavanāt |
नडवनाभ्याम्
naḍavanābhyām |
नडवनेभ्यः
naḍavanebhyaḥ |
Genitivo |
नडवनस्य
naḍavanasya |
नडवनयोः
naḍavanayoḥ |
नडवनानाम्
naḍavanānām |
Locativo |
नडवने
naḍavane |
नडवनयोः
naḍavanayoḥ |
नडवनेषु
naḍavaneṣu |