Singular | Dual | Plural | |
Nominative |
नड्या
naḍyā |
नड्ये
naḍye |
नड्याः
naḍyāḥ |
Vocative |
नड्ये
naḍye |
नड्ये
naḍye |
नड्याः
naḍyāḥ |
Accusative |
नड्याम्
naḍyām |
नड्ये
naḍye |
नड्याः
naḍyāḥ |
Instrumental |
नड्यया
naḍyayā |
नड्याभ्याम्
naḍyābhyām |
नड्याभिः
naḍyābhiḥ |
Dative |
नड्यायै
naḍyāyai |
नड्याभ्याम्
naḍyābhyām |
नड्याभ्यः
naḍyābhyaḥ |
Ablative |
नड्यायाः
naḍyāyāḥ |
नड्याभ्याम्
naḍyābhyām |
नड्याभ्यः
naḍyābhyaḥ |
Genitive |
नड्यायाः
naḍyāyāḥ |
नड्ययोः
naḍyayoḥ |
नड्यानाम्
naḍyānām |
Locative |
नड्यायाम्
naḍyāyām |
नड्ययोः
naḍyayoḥ |
नड्यासु
naḍyāsu |