Singular | Dual | Plural | |
Nominativo |
नड्या
naḍyā |
नड्ये
naḍye |
नड्याः
naḍyāḥ |
Vocativo |
नड्ये
naḍye |
नड्ये
naḍye |
नड्याः
naḍyāḥ |
Acusativo |
नड्याम्
naḍyām |
नड्ये
naḍye |
नड्याः
naḍyāḥ |
Instrumental |
नड्यया
naḍyayā |
नड्याभ्याम्
naḍyābhyām |
नड्याभिः
naḍyābhiḥ |
Dativo |
नड्यायै
naḍyāyai |
नड्याभ्याम्
naḍyābhyām |
नड्याभ्यः
naḍyābhyaḥ |
Ablativo |
नड्यायाः
naḍyāyāḥ |
नड्याभ्याम्
naḍyābhyām |
नड्याभ्यः
naḍyābhyaḥ |
Genitivo |
नड्यायाः
naḍyāyāḥ |
नड्ययोः
naḍyayoḥ |
नड्यानाम्
naḍyānām |
Locativo |
नड्यायाम्
naḍyāyām |
नड्ययोः
naḍyayoḥ |
नड्यासु
naḍyāsu |