Singular | Dual | Plural | |
Nominative |
नतः
nataḥ |
नतौ
natau |
नताः
natāḥ |
Vocative |
नत
nata |
नतौ
natau |
नताः
natāḥ |
Accusative |
नतम्
natam |
नतौ
natau |
नतान्
natān |
Instrumental |
नतेन
natena |
नताभ्याम्
natābhyām |
नतैः
nataiḥ |
Dative |
नताय
natāya |
नताभ्याम्
natābhyām |
नतेभ्यः
natebhyaḥ |
Ablative |
नतात्
natāt |
नताभ्याम्
natābhyām |
नतेभ्यः
natebhyaḥ |
Genitive |
नतस्य
natasya |
नतयोः
natayoḥ |
नतानाम्
natānām |
Locative |
नते
nate |
नतयोः
natayoḥ |
नतेषु
nateṣu |