Sanskrit tools

Sanskrit declension


Declension of नत nata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नतः nataḥ
नतौ natau
नताः natāḥ
Vocative नत nata
नतौ natau
नताः natāḥ
Accusative नतम् natam
नतौ natau
नतान् natān
Instrumental नतेन natena
नताभ्याम् natābhyām
नतैः nataiḥ
Dative नताय natāya
नताभ्याम् natābhyām
नतेभ्यः natebhyaḥ
Ablative नतात् natāt
नताभ्याम् natābhyām
नतेभ्यः natebhyaḥ
Genitive नतस्य natasya
नतयोः natayoḥ
नतानाम् natānām
Locative नते nate
नतयोः natayoḥ
नतेषु nateṣu