Singular | Dual | Plural | |
Nominativo |
नतः
nataḥ |
नतौ
natau |
नताः
natāḥ |
Vocativo |
नत
nata |
नतौ
natau |
नताः
natāḥ |
Acusativo |
नतम्
natam |
नतौ
natau |
नतान्
natān |
Instrumental |
नतेन
natena |
नताभ्याम्
natābhyām |
नतैः
nataiḥ |
Dativo |
नताय
natāya |
नताभ्याम्
natābhyām |
नतेभ्यः
natebhyaḥ |
Ablativo |
नतात्
natāt |
नताभ्याम्
natābhyām |
नतेभ्यः
natebhyaḥ |
Genitivo |
नतस्य
natasya |
नतयोः
natayoḥ |
नतानाम्
natānām |
Locativo |
नते
nate |
नतयोः
natayoḥ |
नतेषु
nateṣu |