| Singular | Dual | Plural |
Nominative |
नतघटिका
nataghaṭikā
|
नतघटिके
nataghaṭike
|
नतघटिकाः
nataghaṭikāḥ
|
Vocative |
नतघटिके
nataghaṭike
|
नतघटिके
nataghaṭike
|
नतघटिकाः
nataghaṭikāḥ
|
Accusative |
नतघटिकाम्
nataghaṭikām
|
नतघटिके
nataghaṭike
|
नतघटिकाः
nataghaṭikāḥ
|
Instrumental |
नतघटिकया
nataghaṭikayā
|
नतघटिकाभ्याम्
nataghaṭikābhyām
|
नतघटिकाभिः
nataghaṭikābhiḥ
|
Dative |
नतघटिकायै
nataghaṭikāyai
|
नतघटिकाभ्याम्
nataghaṭikābhyām
|
नतघटिकाभ्यः
nataghaṭikābhyaḥ
|
Ablative |
नतघटिकायाः
nataghaṭikāyāḥ
|
नतघटिकाभ्याम्
nataghaṭikābhyām
|
नतघटिकाभ्यः
nataghaṭikābhyaḥ
|
Genitive |
नतघटिकायाः
nataghaṭikāyāḥ
|
नतघटिकयोः
nataghaṭikayoḥ
|
नतघटिकानाम्
nataghaṭikānām
|
Locative |
नतघटिकायाम्
nataghaṭikāyām
|
नतघटिकयोः
nataghaṭikayoḥ
|
नतघटिकासु
nataghaṭikāsu
|