Sanskrit tools

Sanskrit declension


Declension of नतघटिका nataghaṭikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नतघटिका nataghaṭikā
नतघटिके nataghaṭike
नतघटिकाः nataghaṭikāḥ
Vocative नतघटिके nataghaṭike
नतघटिके nataghaṭike
नतघटिकाः nataghaṭikāḥ
Accusative नतघटिकाम् nataghaṭikām
नतघटिके nataghaṭike
नतघटिकाः nataghaṭikāḥ
Instrumental नतघटिकया nataghaṭikayā
नतघटिकाभ्याम् nataghaṭikābhyām
नतघटिकाभिः nataghaṭikābhiḥ
Dative नतघटिकायै nataghaṭikāyai
नतघटिकाभ्याम् nataghaṭikābhyām
नतघटिकाभ्यः nataghaṭikābhyaḥ
Ablative नतघटिकायाः nataghaṭikāyāḥ
नतघटिकाभ्याम् nataghaṭikābhyām
नतघटिकाभ्यः nataghaṭikābhyaḥ
Genitive नतघटिकायाः nataghaṭikāyāḥ
नतघटिकयोः nataghaṭikayoḥ
नतघटिकानाम् nataghaṭikānām
Locative नतघटिकायाम् nataghaṭikāyām
नतघटिकयोः nataghaṭikayoḥ
नतघटिकासु nataghaṭikāsu