Herramientas de sánscrito

Declinación del sánscrito


Declinación de नतघटिका nataghaṭikā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नतघटिका nataghaṭikā
नतघटिके nataghaṭike
नतघटिकाः nataghaṭikāḥ
Vocativo नतघटिके nataghaṭike
नतघटिके nataghaṭike
नतघटिकाः nataghaṭikāḥ
Acusativo नतघटिकाम् nataghaṭikām
नतघटिके nataghaṭike
नतघटिकाः nataghaṭikāḥ
Instrumental नतघटिकया nataghaṭikayā
नतघटिकाभ्याम् nataghaṭikābhyām
नतघटिकाभिः nataghaṭikābhiḥ
Dativo नतघटिकायै nataghaṭikāyai
नतघटिकाभ्याम् nataghaṭikābhyām
नतघटिकाभ्यः nataghaṭikābhyaḥ
Ablativo नतघटिकायाः nataghaṭikāyāḥ
नतघटिकाभ्याम् nataghaṭikābhyām
नतघटिकाभ्यः nataghaṭikābhyaḥ
Genitivo नतघटिकायाः nataghaṭikāyāḥ
नतघटिकयोः nataghaṭikayoḥ
नतघटिकानाम् nataghaṭikānām
Locativo नतघटिकायाम् nataghaṭikāyām
नतघटिकयोः nataghaṭikayoḥ
नतघटिकासु nataghaṭikāsu