Sanskrit tools

Sanskrit declension


Declension of नतनाडिका natanāḍikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नतनाडिका natanāḍikā
नतनाडिके natanāḍike
नतनाडिकाः natanāḍikāḥ
Vocative नतनाडिके natanāḍike
नतनाडिके natanāḍike
नतनाडिकाः natanāḍikāḥ
Accusative नतनाडिकाम् natanāḍikām
नतनाडिके natanāḍike
नतनाडिकाः natanāḍikāḥ
Instrumental नतनाडिकया natanāḍikayā
नतनाडिकाभ्याम् natanāḍikābhyām
नतनाडिकाभिः natanāḍikābhiḥ
Dative नतनाडिकायै natanāḍikāyai
नतनाडिकाभ्याम् natanāḍikābhyām
नतनाडिकाभ्यः natanāḍikābhyaḥ
Ablative नतनाडिकायाः natanāḍikāyāḥ
नतनाडिकाभ्याम् natanāḍikābhyām
नतनाडिकाभ्यः natanāḍikābhyaḥ
Genitive नतनाडिकायाः natanāḍikāyāḥ
नतनाडिकयोः natanāḍikayoḥ
नतनाडिकानाम् natanāḍikānām
Locative नतनाडिकायाम् natanāḍikāyām
नतनाडिकयोः natanāḍikayoḥ
नतनाडिकासु natanāḍikāsu