| Singular | Dual | Plural |
Nominativo |
नतनाडिका
natanāḍikā
|
नतनाडिके
natanāḍike
|
नतनाडिकाः
natanāḍikāḥ
|
Vocativo |
नतनाडिके
natanāḍike
|
नतनाडिके
natanāḍike
|
नतनाडिकाः
natanāḍikāḥ
|
Acusativo |
नतनाडिकाम्
natanāḍikām
|
नतनाडिके
natanāḍike
|
नतनाडिकाः
natanāḍikāḥ
|
Instrumental |
नतनाडिकया
natanāḍikayā
|
नतनाडिकाभ्याम्
natanāḍikābhyām
|
नतनाडिकाभिः
natanāḍikābhiḥ
|
Dativo |
नतनाडिकायै
natanāḍikāyai
|
नतनाडिकाभ्याम्
natanāḍikābhyām
|
नतनाडिकाभ्यः
natanāḍikābhyaḥ
|
Ablativo |
नतनाडिकायाः
natanāḍikāyāḥ
|
नतनाडिकाभ्याम्
natanāḍikābhyām
|
नतनाडिकाभ्यः
natanāḍikābhyaḥ
|
Genitivo |
नतनाडिकायाः
natanāḍikāyāḥ
|
नतनाडिकयोः
natanāḍikayoḥ
|
नतनाडिकानाम्
natanāḍikānām
|
Locativo |
नतनाडिकायाम्
natanāḍikāyām
|
नतनाडिकयोः
natanāḍikayoḥ
|
नतनाडिकासु
natanāḍikāsu
|