Sanskrit tools

Sanskrit declension


Declension of नतनाभि natanābhi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नतनाभि natanābhi
नतनाभिनी natanābhinī
नतनाभीनि natanābhīni
Vocative नतनाभे natanābhe
नतनाभि natanābhi
नतनाभिनी natanābhinī
नतनाभीनि natanābhīni
Accusative नतनाभि natanābhi
नतनाभिनी natanābhinī
नतनाभीनि natanābhīni
Instrumental नतनाभिना natanābhinā
नतनाभिभ्याम् natanābhibhyām
नतनाभिभिः natanābhibhiḥ
Dative नतनाभिने natanābhine
नतनाभिभ्याम् natanābhibhyām
नतनाभिभ्यः natanābhibhyaḥ
Ablative नतनाभिनः natanābhinaḥ
नतनाभिभ्याम् natanābhibhyām
नतनाभिभ्यः natanābhibhyaḥ
Genitive नतनाभिनः natanābhinaḥ
नतनाभिनोः natanābhinoḥ
नतनाभीनाम् natanābhīnām
Locative नतनाभिनि natanābhini
नतनाभिनोः natanābhinoḥ
नतनाभिषु natanābhiṣu