Singular | Dual | Plural | |
Nominativo |
नतनाभि
natanābhi |
नतनाभिनी
natanābhinī |
नतनाभीनि
natanābhīni |
Vocativo |
नतनाभे
natanābhe नतनाभि natanābhi |
नतनाभिनी
natanābhinī |
नतनाभीनि
natanābhīni |
Acusativo |
नतनाभि
natanābhi |
नतनाभिनी
natanābhinī |
नतनाभीनि
natanābhīni |
Instrumental |
नतनाभिना
natanābhinā |
नतनाभिभ्याम्
natanābhibhyām |
नतनाभिभिः
natanābhibhiḥ |
Dativo |
नतनाभिने
natanābhine |
नतनाभिभ्याम्
natanābhibhyām |
नतनाभिभ्यः
natanābhibhyaḥ |
Ablativo |
नतनाभिनः
natanābhinaḥ |
नतनाभिभ्याम्
natanābhibhyām |
नतनाभिभ्यः
natanābhibhyaḥ |
Genitivo |
नतनाभिनः
natanābhinaḥ |
नतनाभिनोः
natanābhinoḥ |
नतनाभीनाम्
natanābhīnām |
Locativo |
नतनाभिनि
natanābhini |
नतनाभिनोः
natanābhinoḥ |
नतनाभिषु
natanābhiṣu |