Singular | Dual | Plural | |
Nominative |
नतभ्रूः
natabhrūḥ |
नतभ्रुवौ
natabhruvau |
नतभ्रुवः
natabhruvaḥ |
Vocative |
नतभ्रूः
natabhrūḥ |
नतभ्रुवौ
natabhruvau |
नतभ्रुवः
natabhruvaḥ |
Accusative |
नतभ्रुवम्
natabhruvam |
नतभ्रुवौ
natabhruvau |
नतभ्रुवः
natabhruvaḥ |
Instrumental |
नतभ्रुवा
natabhruvā |
नतभ्रूभ्याम्
natabhrūbhyām |
नतभ्रूभिः
natabhrūbhiḥ |
Dative |
नतभ्रुवे
natabhruve नतभ्रुवै natabhruvai |
नतभ्रूभ्याम्
natabhrūbhyām |
नतभ्रूभ्यः
natabhrūbhyaḥ |
Ablative |
नतभ्रुवः
natabhruvaḥ नतभ्रुवाः natabhruvāḥ |
नतभ्रूभ्याम्
natabhrūbhyām |
नतभ्रूभ्यः
natabhrūbhyaḥ |
Genitive |
नतभ्रुवः
natabhruvaḥ नतभ्रुवाः natabhruvāḥ |
नतभ्रुवोः
natabhruvoḥ |
नतभ्रुवाम्
natabhruvām नतभ्रूणाम् natabhrūṇām |
Locative |
नतभ्रुवि
natabhruvi नतभ्रुवाम् natabhruvām |
नतभ्रुवोः
natabhruvoḥ |
नतभ्रूषु
natabhrūṣu |