Sanskrit tools

Sanskrit declension


Declension of नतभ्रू natabhrū, f.

Reference(s): Müller p. 105, §226 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नतभ्रूः natabhrūḥ
नतभ्रुवौ natabhruvau
नतभ्रुवः natabhruvaḥ
Vocative नतभ्रूः natabhrūḥ
नतभ्रुवौ natabhruvau
नतभ्रुवः natabhruvaḥ
Accusative नतभ्रुवम् natabhruvam
नतभ्रुवौ natabhruvau
नतभ्रुवः natabhruvaḥ
Instrumental नतभ्रुवा natabhruvā
नतभ्रूभ्याम् natabhrūbhyām
नतभ्रूभिः natabhrūbhiḥ
Dative नतभ्रुवे natabhruve
नतभ्रुवै natabhruvai
नतभ्रूभ्याम् natabhrūbhyām
नतभ्रूभ्यः natabhrūbhyaḥ
Ablative नतभ्रुवः natabhruvaḥ
नतभ्रुवाः natabhruvāḥ
नतभ्रूभ्याम् natabhrūbhyām
नतभ्रूभ्यः natabhrūbhyaḥ
Genitive नतभ्रुवः natabhruvaḥ
नतभ्रुवाः natabhruvāḥ
नतभ्रुवोः natabhruvoḥ
नतभ्रुवाम् natabhruvām
नतभ्रूणाम् natabhrūṇām
Locative नतभ्रुवि natabhruvi
नतभ्रुवाम् natabhruvām
नतभ्रुवोः natabhruvoḥ
नतभ्रूषु natabhrūṣu