Sanskrit tools

Sanskrit declension


Declension of नतभ्रु natabhru, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नतभ्रु natabhru
नतभ्रुणी natabhruṇī
नतभ्रूणि natabhrūṇi
Vocative नतभ्रो natabhro
नतभ्रु natabhru
नतभ्रुणी natabhruṇī
नतभ्रूणि natabhrūṇi
Accusative नतभ्रु natabhru
नतभ्रुणी natabhruṇī
नतभ्रूणि natabhrūṇi
Instrumental नतभ्रुणा natabhruṇā
नतभ्रुभ्याम् natabhrubhyām
नतभ्रुभिः natabhrubhiḥ
Dative नतभ्रुणे natabhruṇe
नतभ्रुभ्याम् natabhrubhyām
नतभ्रुभ्यः natabhrubhyaḥ
Ablative नतभ्रुणः natabhruṇaḥ
नतभ्रुभ्याम् natabhrubhyām
नतभ्रुभ्यः natabhrubhyaḥ
Genitive नतभ्रुणः natabhruṇaḥ
नतभ्रुणोः natabhruṇoḥ
नतभ्रूणाम् natabhrūṇām
Locative नतभ्रुणि natabhruṇi
नतभ्रुणोः natabhruṇoḥ
नतभ्रुषु natabhruṣu