Singular | Dual | Plural | |
Nominative |
नतभ्रु
natabhru |
नतभ्रुणी
natabhruṇī |
नतभ्रूणि
natabhrūṇi |
Vocative |
नतभ्रो
natabhro नतभ्रु natabhru |
नतभ्रुणी
natabhruṇī |
नतभ्रूणि
natabhrūṇi |
Accusative |
नतभ्रु
natabhru |
नतभ्रुणी
natabhruṇī |
नतभ्रूणि
natabhrūṇi |
Instrumental |
नतभ्रुणा
natabhruṇā |
नतभ्रुभ्याम्
natabhrubhyām |
नतभ्रुभिः
natabhrubhiḥ |
Dative |
नतभ्रुणे
natabhruṇe |
नतभ्रुभ्याम्
natabhrubhyām |
नतभ्रुभ्यः
natabhrubhyaḥ |
Ablative |
नतभ्रुणः
natabhruṇaḥ |
नतभ्रुभ्याम्
natabhrubhyām |
नतभ्रुभ्यः
natabhrubhyaḥ |
Genitive |
नतभ्रुणः
natabhruṇaḥ |
नतभ्रुणोः
natabhruṇoḥ |
नतभ्रूणाम्
natabhrūṇām |
Locative |
नतभ्रुणि
natabhruṇi |
नतभ्रुणोः
natabhruṇoḥ |
नतभ्रुषु
natabhruṣu |