Singular | Dual | Plural | |
Nominativo |
नतभ्रु
natabhru |
नतभ्रुणी
natabhruṇī |
नतभ्रूणि
natabhrūṇi |
Vocativo |
नतभ्रो
natabhro नतभ्रु natabhru |
नतभ्रुणी
natabhruṇī |
नतभ्रूणि
natabhrūṇi |
Acusativo |
नतभ्रु
natabhru |
नतभ्रुणी
natabhruṇī |
नतभ्रूणि
natabhrūṇi |
Instrumental |
नतभ्रुणा
natabhruṇā |
नतभ्रुभ्याम्
natabhrubhyām |
नतभ्रुभिः
natabhrubhiḥ |
Dativo |
नतभ्रुणे
natabhruṇe |
नतभ्रुभ्याम्
natabhrubhyām |
नतभ्रुभ्यः
natabhrubhyaḥ |
Ablativo |
नतभ्रुणः
natabhruṇaḥ |
नतभ्रुभ्याम्
natabhrubhyām |
नतभ्रुभ्यः
natabhrubhyaḥ |
Genitivo |
नतभ्रुणः
natabhruṇaḥ |
नतभ्रुणोः
natabhruṇoḥ |
नतभ्रूणाम्
natabhrūṇām |
Locativo |
नतभ्रुणि
natabhruṇi |
नतभ्रुणोः
natabhruṇoḥ |
नतभ्रुषु
natabhruṣu |