Singular | Dual | Plural | |
Nominative |
नभाकम्
nabhākam |
नभाके
nabhāke |
नभाकानि
nabhākāni |
Vocative |
नभाक
nabhāka |
नभाके
nabhāke |
नभाकानि
nabhākāni |
Accusative |
नभाकम्
nabhākam |
नभाके
nabhāke |
नभाकानि
nabhākāni |
Instrumental |
नभाकेन
nabhākena |
नभाकाभ्याम्
nabhākābhyām |
नभाकैः
nabhākaiḥ |
Dative |
नभाकाय
nabhākāya |
नभाकाभ्याम्
nabhākābhyām |
नभाकेभ्यः
nabhākebhyaḥ |
Ablative |
नभाकात्
nabhākāt |
नभाकाभ्याम्
nabhākābhyām |
नभाकेभ्यः
nabhākebhyaḥ |
Genitive |
नभाकस्य
nabhākasya |
नभाकयोः
nabhākayoḥ |
नभाकानाम्
nabhākānām |
Locative |
नभाके
nabhāke |
नभाकयोः
nabhākayoḥ |
नभाकेषु
nabhākeṣu |