Singular | Dual | Plural | |
Nominativo |
नभाकम्
nabhākam |
नभाके
nabhāke |
नभाकानि
nabhākāni |
Vocativo |
नभाक
nabhāka |
नभाके
nabhāke |
नभाकानि
nabhākāni |
Acusativo |
नभाकम्
nabhākam |
नभाके
nabhāke |
नभाकानि
nabhākāni |
Instrumental |
नभाकेन
nabhākena |
नभाकाभ्याम्
nabhākābhyām |
नभाकैः
nabhākaiḥ |
Dativo |
नभाकाय
nabhākāya |
नभाकाभ्याम्
nabhākābhyām |
नभाकेभ्यः
nabhākebhyaḥ |
Ablativo |
नभाकात्
nabhākāt |
नभाकाभ्याम्
nabhākābhyām |
नभाकेभ्यः
nabhākebhyaḥ |
Genitivo |
नभाकस्य
nabhākasya |
नभाकयोः
nabhākayoḥ |
नभाकानाम्
nabhākānām |
Locativo |
नभाके
nabhāke |
नभाकयोः
nabhākayoḥ |
नभाकेषु
nabhākeṣu |