Sanskrit tools

Sanskrit declension


Declension of नमकचमकभाष्य namakacamakabhāṣya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमकचमकभाष्यम् namakacamakabhāṣyam
नमकचमकभाष्ये namakacamakabhāṣye
नमकचमकभाष्याणि namakacamakabhāṣyāṇi
Vocative नमकचमकभाष्य namakacamakabhāṣya
नमकचमकभाष्ये namakacamakabhāṣye
नमकचमकभाष्याणि namakacamakabhāṣyāṇi
Accusative नमकचमकभाष्यम् namakacamakabhāṣyam
नमकचमकभाष्ये namakacamakabhāṣye
नमकचमकभाष्याणि namakacamakabhāṣyāṇi
Instrumental नमकचमकभाष्येण namakacamakabhāṣyeṇa
नमकचमकभाष्याभ्याम् namakacamakabhāṣyābhyām
नमकचमकभाष्यैः namakacamakabhāṣyaiḥ
Dative नमकचमकभाष्याय namakacamakabhāṣyāya
नमकचमकभाष्याभ्याम् namakacamakabhāṣyābhyām
नमकचमकभाष्येभ्यः namakacamakabhāṣyebhyaḥ
Ablative नमकचमकभाष्यात् namakacamakabhāṣyāt
नमकचमकभाष्याभ्याम् namakacamakabhāṣyābhyām
नमकचमकभाष्येभ्यः namakacamakabhāṣyebhyaḥ
Genitive नमकचमकभाष्यस्य namakacamakabhāṣyasya
नमकचमकभाष्ययोः namakacamakabhāṣyayoḥ
नमकचमकभाष्याणाम् namakacamakabhāṣyāṇām
Locative नमकचमकभाष्ये namakacamakabhāṣye
नमकचमकभाष्ययोः namakacamakabhāṣyayoḥ
नमकचमकभाष्येषु namakacamakabhāṣyeṣu