| Singular | Dual | Plural |
Nominativo |
नमकचमकभाष्यम्
namakacamakabhāṣyam
|
नमकचमकभाष्ये
namakacamakabhāṣye
|
नमकचमकभाष्याणि
namakacamakabhāṣyāṇi
|
Vocativo |
नमकचमकभाष्य
namakacamakabhāṣya
|
नमकचमकभाष्ये
namakacamakabhāṣye
|
नमकचमकभाष्याणि
namakacamakabhāṣyāṇi
|
Acusativo |
नमकचमकभाष्यम्
namakacamakabhāṣyam
|
नमकचमकभाष्ये
namakacamakabhāṣye
|
नमकचमकभाष्याणि
namakacamakabhāṣyāṇi
|
Instrumental |
नमकचमकभाष्येण
namakacamakabhāṣyeṇa
|
नमकचमकभाष्याभ्याम्
namakacamakabhāṣyābhyām
|
नमकचमकभाष्यैः
namakacamakabhāṣyaiḥ
|
Dativo |
नमकचमकभाष्याय
namakacamakabhāṣyāya
|
नमकचमकभाष्याभ्याम्
namakacamakabhāṣyābhyām
|
नमकचमकभाष्येभ्यः
namakacamakabhāṣyebhyaḥ
|
Ablativo |
नमकचमकभाष्यात्
namakacamakabhāṣyāt
|
नमकचमकभाष्याभ्याम्
namakacamakabhāṣyābhyām
|
नमकचमकभाष्येभ्यः
namakacamakabhāṣyebhyaḥ
|
Genitivo |
नमकचमकभाष्यस्य
namakacamakabhāṣyasya
|
नमकचमकभाष्ययोः
namakacamakabhāṣyayoḥ
|
नमकचमकभाष्याणाम्
namakacamakabhāṣyāṇām
|
Locativo |
नमकचमकभाष्ये
namakacamakabhāṣye
|
नमकचमकभाष्ययोः
namakacamakabhāṣyayoḥ
|
नमकचमकभाष्येषु
namakacamakabhāṣyeṣu
|