Singular | Dual | Plural | |
Nominative |
नमान्
namān |
नमन्तौ
namantau |
नमन्तः
namantaḥ |
Vocative |
नमन्
naman |
नमन्तौ
namantau |
नमन्तः
namantaḥ |
Accusative |
नमन्तम्
namantam |
नमन्तौ
namantau |
नमतः
namataḥ |
Instrumental |
नमता
namatā |
नमद्भ्याम्
namadbhyām |
नमद्भिः
namadbhiḥ |
Dative |
नमते
namate |
नमद्भ्याम्
namadbhyām |
नमद्भ्यः
namadbhyaḥ |
Ablative |
नमतः
namataḥ |
नमद्भ्याम्
namadbhyām |
नमद्भ्यः
namadbhyaḥ |
Genitive |
नमतः
namataḥ |
नमतोः
namatoḥ |
नमताम्
namatām |
Locative |
नमति
namati |
नमतोः
namatoḥ |
नमत्सु
namatsu |