Singular | Dual | Plural | |
Nominativo |
नमान्
namān |
नमन्तौ
namantau |
नमन्तः
namantaḥ |
Vocativo |
नमन्
naman |
नमन्तौ
namantau |
नमन्तः
namantaḥ |
Acusativo |
नमन्तम्
namantam |
नमन्तौ
namantau |
नमतः
namataḥ |
Instrumental |
नमता
namatā |
नमद्भ्याम्
namadbhyām |
नमद्भिः
namadbhiḥ |
Dativo |
नमते
namate |
नमद्भ्याम्
namadbhyām |
नमद्भ्यः
namadbhyaḥ |
Ablativo |
नमतः
namataḥ |
नमद्भ्याम्
namadbhyām |
नमद्भ्यः
namadbhyaḥ |
Genitivo |
नमतः
namataḥ |
नमतोः
namatoḥ |
नमताम्
namatām |
Locativo |
नमति
namati |
नमतोः
namatoḥ |
नमत्सु
namatsu |