Sanskrit tools

Sanskrit declension


Declension of नमन्ती namantī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नमन्ती namantī
नमन्त्यौ namantyau
नमन्त्यः namantyaḥ
Vocative नमन्ति namanti
नमन्त्यौ namantyau
नमन्त्यः namantyaḥ
Accusative नमन्तीम् namantīm
नमन्त्यौ namantyau
नमन्तीः namantīḥ
Instrumental नमन्त्या namantyā
नमन्तीभ्याम् namantībhyām
नमन्तीभिः namantībhiḥ
Dative नमन्त्यै namantyai
नमन्तीभ्याम् namantībhyām
नमन्तीभ्यः namantībhyaḥ
Ablative नमन्त्याः namantyāḥ
नमन्तीभ्याम् namantībhyām
नमन्तीभ्यः namantībhyaḥ
Genitive नमन्त्याः namantyāḥ
नमन्त्योः namantyoḥ
नमन्तीनाम् namantīnām
Locative नमन्त्याम् namantyām
नमन्त्योः namantyoḥ
नमन्तीषु namantīṣu