Sanskrit tools

Sanskrit declension


Declension of नमता namatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमता namatā
नमते namate
नमताः namatāḥ
Vocative नमते namate
नमते namate
नमताः namatāḥ
Accusative नमताम् namatām
नमते namate
नमताः namatāḥ
Instrumental नमतया namatayā
नमताभ्याम् namatābhyām
नमताभिः namatābhiḥ
Dative नमतायै namatāyai
नमताभ्याम् namatābhyām
नमताभ्यः namatābhyaḥ
Ablative नमतायाः namatāyāḥ
नमताभ्याम् namatābhyām
नमताभ्यः namatābhyaḥ
Genitive नमतायाः namatāyāḥ
नमतयोः namatayoḥ
नमतानाम् namatānām
Locative नमतायाम् namatāyām
नमतयोः namatayoḥ
नमतासु namatāsu