Singular | Dual | Plural | |
Nominative |
नमता
namatā |
नमते
namate |
नमताः
namatāḥ |
Vocative |
नमते
namate |
नमते
namate |
नमताः
namatāḥ |
Accusative |
नमताम्
namatām |
नमते
namate |
नमताः
namatāḥ |
Instrumental |
नमतया
namatayā |
नमताभ्याम्
namatābhyām |
नमताभिः
namatābhiḥ |
Dative |
नमतायै
namatāyai |
नमताभ्याम्
namatābhyām |
नमताभ्यः
namatābhyaḥ |
Ablative |
नमतायाः
namatāyāḥ |
नमताभ्याम्
namatābhyām |
नमताभ्यः
namatābhyaḥ |
Genitive |
नमतायाः
namatāyāḥ |
नमतयोः
namatayoḥ |
नमतानाम्
namatānām |
Locative |
नमतायाम्
namatāyām |
नमतयोः
namatayoḥ |
नमतासु
namatāsu |