Singular | Dual | Plural | |
Nominativo |
नमता
namatā |
नमते
namate |
नमताः
namatāḥ |
Vocativo |
नमते
namate |
नमते
namate |
नमताः
namatāḥ |
Acusativo |
नमताम्
namatām |
नमते
namate |
नमताः
namatāḥ |
Instrumental |
नमतया
namatayā |
नमताभ्याम्
namatābhyām |
नमताभिः
namatābhiḥ |
Dativo |
नमतायै
namatāyai |
नमताभ्याम्
namatābhyām |
नमताभ्यः
namatābhyaḥ |
Ablativo |
नमतायाः
namatāyāḥ |
नमताभ्याम्
namatābhyām |
नमताभ्यः
namatābhyaḥ |
Genitivo |
नमतायाः
namatāyāḥ |
नमतयोः
namatayoḥ |
नमतानाम्
namatānām |
Locativo |
नमतायाम्
namatāyām |
नमतयोः
namatayoḥ |
नमतासु
namatāsu |