Sanskrit tools

Sanskrit declension


Declension of नमत namata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमतम् namatam
नमते namate
नमतानि namatāni
Vocative नमत namata
नमते namate
नमतानि namatāni
Accusative नमतम् namatam
नमते namate
नमतानि namatāni
Instrumental नमतेन namatena
नमताभ्याम् namatābhyām
नमतैः namataiḥ
Dative नमताय namatāya
नमताभ्याम् namatābhyām
नमतेभ्यः namatebhyaḥ
Ablative नमतात् namatāt
नमताभ्याम् namatābhyām
नमतेभ्यः namatebhyaḥ
Genitive नमतस्य namatasya
नमतयोः namatayoḥ
नमतानाम् namatānām
Locative नमते namate
नमतयोः namatayoḥ
नमतेषु namateṣu