Singular | Dual | Plural | |
Nominativo |
नमतम्
namatam |
नमते
namate |
नमतानि
namatāni |
Vocativo |
नमत
namata |
नमते
namate |
नमतानि
namatāni |
Acusativo |
नमतम्
namatam |
नमते
namate |
नमतानि
namatāni |
Instrumental |
नमतेन
namatena |
नमताभ्याम्
namatābhyām |
नमतैः
namataiḥ |
Dativo |
नमताय
namatāya |
नमताभ्याम्
namatābhyām |
नमतेभ्यः
namatebhyaḥ |
Ablativo |
नमतात्
namatāt |
नमताभ्याम्
namatābhyām |
नमतेभ्यः
namatebhyaḥ |
Genitivo |
नमतस्य
namatasya |
नमतयोः
namatayoḥ |
नमतानाम्
namatānām |
Locativo |
नमते
namate |
नमतयोः
namatayoḥ |
नमतेषु
namateṣu |